देवीची १०८ शक्तीपीठे
देवीची
१०८ शक्तीपीठे प्रसिद्ध आहेत. स्कन्दपुराणातिल
अवन्तीखण्डामधील रेवा खण्डातील अध्यायः १९८ मध्ये हे देवी स्तोत्र आहे यात
देवीची १०८ पीठे सांगितली आहेत. दक्ष-प्रजापतीच्या यज्ञामध्ये सती पितृगृही जाण्यास निघाली तेव्हा
शंकरांना तिच्यापुढे काय वाढून ठेवले आहे, याची कल्पना होतीच. ते द्रष्टे होते
आणि म्हणूनच तेथे न जाण्याचा त्यांनी तिला उपदेश केला; पण तिने तो मानला नाही. आपली पत्नी
पुन्हा दिसणार नाही, या जाणिवेने शंकरांनी तिला प्रश्न केला, की "यदाकदाचित काही विपरीत घडले
तर तुला मी कोठे पाहावे? ते सांगितल्यास मला आनंद वाटेल.' त्यावर तिने आपली वसतिस्थाने सांगितली, ती खालीलप्रमाणे –
श्रीदेव्युवाच -
सर्वगा
सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ।
सर्वलोकेषु
यत्किंचिद्विहितं न मया विना ॥ १९८.६२ ॥
तथापि
येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ।
स्मर्तव्या
भूतिकामेन तानि वक्ष्यामि तत्त्वतः ॥ १९८.६३ ॥
वाराणस्यां
विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे
ललिता देवी कामुका गन्धमादने ॥ १९८.६४ ॥
मानसे
कुमुदा नाम विश्वकाया तथाऽपरे ।
गोमन्ते
गोमती नाम मन्दरे कामचारिणी ॥ १९८.६५ ॥
मदोत्कटा
चैत्ररथे हयन्ती हास्तिने पुरे ।
कान्यकुब्जे
स्थिता गौरी रम्भा ह्यमलपर्वते ॥ १९८.६६ ॥
एकाम्रके
कीर्तिमती विश्वां विश्वेश्वरे विदुः ।
पुष्करे
पुरुहूता च केदारे मार्गदायिनी ॥ १९८.६७ ॥
नन्दा
हिमवतः प्रस्थे गोकर्णे भद्रकर्णिका ।
स्थानेश्वरे
भवानी तु बिल्वके बिल्वपत्त्रिका ॥ १९८.६८ ॥
श्रीशैले
माधवी नाम भद्रे भद्रेश्वरीति च ।
जया
वराहशैले तु कमला कमलालये ॥ १९८.६९ ॥
रुद्रकोट्यां
तु कल्याणी काली कालञ्जरे तथा ।
महालिङ्गे
तु कपिला माकोटे मुकुटेश्वरी ॥ १९८.७० ॥
शालिग्रामे
महादेवी शिवलिङ्गे जलप्रिया ।
मायापुर्यां
कुमारी तु संताने ललिता तथा ॥ १९८.७१ ॥
उत्पलाक्षी
सहस्राक्षे हिरण्याक्षे महोत्पला ।
गयायां
विमला नाम मङ्गला पुरुषोत्तमे ॥ १९८.७२ ॥
विपाशायाममोघाक्षी
पाटला पुण्ड्रवर्धने ।
नारायणी
सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी ॥ १९८.७३ ॥
विपुले
विपुला नाम कल्याणी मलयाचले ।
कोटवी
कोटितीर्थेषु सुगन्धा गन्धमादने ॥ १९८.७४ ॥
गोदाश्रमे
त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।
शिवचण्डे
सभानन्दा नन्दिनी देविकातटे ॥ १९८.७५ ॥
रुक्मिणी
द्वारवत्यां तु राधा वृन्दावने वने ।
देवकी
मथुरायां तु पाताले परमेश्वरी ॥ १९८.७६ ॥
चित्रकूटे
तथा सीता विन्ध्ये विन्ध्यनिवासिनी ।
सह्याद्रावेकवीरा
तु हरिश्चन्द्रे तु चण्डिका ॥ १९८.७७ ॥
रमणा
रामतीर्थे तु यमुनायां मृगावती ।
करवीरे
महालक्ष्मी रूपादेवी विनायके ॥ १९८.७८ ॥
आरोग्या
वैद्यनाथे तु महाकाले महेश्वरी ।
अभयेत्युष्णतीर्थे
तु मृगी वा विन्ध्यकन्दरे ॥ १९८.७९ ॥
माण्डव्ये
माण्डुकी नाम स्वाहा माहेश्वरे पुरे ।
छागलिङ्गे
प्रचण्डा तु चण्डिकामरकण्टके ॥ १९८.८० ॥
सोमेश्वरे
वरारोहा प्रभासे पुष्करावती ।
वेदमाता
सरस्वत्यां पारा पारातटे मुने ॥ १९८.८१ ॥
महालये
महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।
सिंहिका
कृतशौचे तु कर्तिके चैव शांकरी ॥ १९८.८२ ॥
उत्पलावर्तके
लोला सुभद्रा शोणसङ्गमे ।
मता
सिद्धवटे लक्ष्मीस्तरंगा भारताश्रमे ॥ १९८.८३ ॥
जालन्धरे
विश्वमुखी तारा किष्किन्धपर्वते ।
देवदारुवने
पुष्टिर्मेधा काश्मीरमण्डले ॥ १९८.८४ ॥
भीमादेवी
हिमाद्रौ तु पुष्टिर्वस्त्रेश्वरे तथा ।
कपालमोचने
शुद्धिर्माता कायावरोहणे ॥ १९८.८५ ॥
शङ्खोद्धारे
ध्वनिर्नाम धृतिः पिण्डारके तथा ।
काला
तु चन्द्रभागायामच्छोदे शक्तिधारिणी ॥ १९८.८६ ॥
वेणायाममृता
नाम बदर्यामुर्वशी तथा ।
ओषधी
चोत्तरकुरौ कुशद्वीपे कुशोदका ॥ १९८.८७ ॥
मन्मथा
हेमकूटे तु कुमुदे सत्यवादिनी ।
अश्वत्थे
वन्दिनीका तु निधिर्वैश्रवणालये ॥ १९८.८८ ॥
गायत्री
वेदवदने पार्वती शिवसन्निधौ ।
देवलोके
तथेन्द्राणी ब्रह्मास्ये तु सरस्वती ॥ १९८.८९ ॥
सूर्यबिम्बे
प्रभा नाम मात्ःणां वैष्णवी मता ।
अरुन्धती
सतीनां तु रामासु च तिलोत्तमा ॥ १९८.९० ॥
चित्रे
ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ।
शूलेश्वरी
भृगुक्षेत्रे भृगौ सौभाग्यसुन्दरी ॥ १९८.९१ ॥
एतदुद्देशतः
प्रोक्तं नामाष्टशतमुत्तमम् ।
अष्टोत्तरं
च तीर्थानां शतमेतदुदाहृतम् ॥ १९८.९२ ॥
इदमेव
परं विप्र सर्वेषां तु भविष्यति ।
पठत्यष्टोत्तरशतं
नाम्नां यः शिवसन्निधौ ॥ १९८.९३ ॥
स
मुच्यते नरः पापैः प्राप्नोति स्त्रियमीप्सिताम् ।
स्नात्वा
नारी तृतीयायां मां समभ्यर्च्य भक्तितः ॥ १९८.९४ ॥
न
सा स्याद्दुःखिनी जातु मत्प्रभावान्नरोत्तम ।
नित्यं
मद्दर्शने नारी नियताया भविष्यति ॥ १९८.९५ ॥
पतिपुत्रकृतं
दुःखं न सा प्राप्स्यति कर्हिचित् ।
मदालये
तु या नारी तुलापुरुषसंज्ञितम् ॥ १९८.९६ ॥
सम्पूज्य
मण्डयेद्देवांल्लोकपालांश्च साग्निकान् ।
सपत्नीकान्द्विजान्पूज्य
वासोभिर्भूषणैस्तथा ॥ १९८.९७ ॥
भूतेभ्यस्तु
बलिं दद्यादृत्विग्भिः सह देशिकः ।
ततः
प्रदक्षिणीकृत्य तुलामित्यभिमन्त्रयेत् ॥ १९८.९८ ॥
शुचिरक्ताम्बरो
वा स्याद्गृहीत्वा कुसुमाञ्जलिम् ।
नमस्ते
सर्वदेवानां शक्तिस्त्वं परमा स्थिता ॥ १९८.९९ ॥
साक्षिभूता
जगद्धात्री निर्मिता विश्वयोनिना ।
त्वं
तुले सर्वभूतानां प्रमाणमिह कीर्तिता ॥ १९८.१०० ॥
कराभ्यां
बद्धमुष्टिभ्यामास्ते पश्यन्नुमामुखम् ।
ततोऽपरे
तुलाभागेन्यसेयुर्द्विजपुंगवाः ॥ १९८.१०१ ॥
द्रव्यमष्टविधं
तत्र ह्यात्मवित्तानुसारतः ।
मन्दशभूते
विप्रेन्द्र पृथिव्यां यदधिष्ठितम् ॥ १९८.१०२ ॥
सुवर्णं
चैव निष्पावांस्तथा राजिकुसुम्भकम् ।
तृणराजेन्दुलवणं
कुङ्कुमं तु तथाष्टमम् ॥ १९८.१०३ ॥
एषामेकतमं
कुर्याद्यथा वित्तानुसारतः ।
साम्यादभ्यधिकं
यावत्काञ्चनादि भवेद्द्विज ॥ १९८.१०४ ॥
तावत्तिष्ठेन्नरो
नारी पश्चादिदमुदीरयेत् ।
नमो
नमस्ते ललिते तुलापुरुषसंज्ञिते ॥ १९८.१०५ ॥
त्वमुमे
तारयस्वास्मानस्मात्संसारकर्दमात् ।
ततोऽवतीर्य
मुरवे पूर्वमर्द्धं निवेदयेत् ॥ १९८.१०६ ॥
ऋत्विग्भ्योऽपरमर्द्धं
च दद्यादुदकपूर्वकम् ।
तेभ्यो
लब्धा ततोऽनुज्ञां दद्यादन्येषु चार्थिषु ॥ १९८.१०७ ॥
सपत्नीकं
गुरुं रक्तवाससी परिधापयेत् ।
अन्यांश्च
ऋत्विजः शक्त्या गुरुं केयूरकङ्कणैः ॥ १९८.१०८ ॥
शुक्लां
गां क्षीरिणीं दद्याल्ललिता प्रीयतामिति ।
अनेन
विधिना या तु कुर्यान्नारी ममालये ॥ १९८.१०९ ॥
मत्तुल्या
सा भवेद्राज्ञां तेजसा श्रीरिवामला ।
सावित्रीव
च सौन्दर्ये जन्मानि दश पञ्च च ॥ १९८.११० ॥
याप्रमाणे
श्लोक दिलेले आहेत.
(1)
विशालाक्षी - वाराणसी, (2) लिंगधारिणी - नैमिषारण्य, (3) ललिता - प्रयाग, (4) कामाक्षी - गंधमादन पर्वत, (5) कुमुदा - मानस सरोवरस, (6) विश्वकामा - दक्षिणेत
आणि उत्तरेस भगवती, (6) गोमती - गोमंत पर्वत, (7) कामचारिणी - मंदार पर्वत, (8) मदोत्कटा - चैत्ररथबन, (9) जयंती - हस्तिनापूर,
(10) गौरी -
कान्यकुब्ज, (11) रंभा - मलय पर्वत, (12) कार्तिमती - एकाम्रक पर्वत, (13) विश्वेश्वरी - विश्वेश्वर क्षेत्र, (14) पुरुहुता - पुष्कर, (15) सन्मार्ग दायिनी - केदार, (16) नंदा - हिमालय, (17) भद्रकर्णिका - गोकर्ण, (18) भवानी - ठाणेश्वर, (19) बिल्वपत्रिका - बिल्वकपीठ, (20) माधवी - श्रीशैव, (21) भद्रा - भद्रेश्वर, (22) जया - वराह पर्वत, (23) कमला - कमलालय, (24) रुद्राणी - रुद्रकोटितीर्थ, (25) काली - कलंजर पर्वत, (26) कपिला - महालिंग क्षेत्र, (27) महादेवी - शाळिग्राम क्षेत्र, (28) जळप्रिया - शिवलिंग क्षेत्र, (29) मुकुटेश्वरी - मोकाट क्षेत्र, (30) कुमारी - मायापुरी, (31) ललिताम्बिका - संतान क्षेत्र, (32) मंगला – गया (33) उत्पलाक्षी - सहस्राक्ष क्षेत्र, (34) महोत्पला - हिरणाक्ष क्षेत्र, (35) अमोद्याक्षी - विवाशा नदीवर
विशाखा क्षेत्र, (36) पाडळा - पुंड्रवर्धन क्षेत्र, (37) नारायणी - सुपार्श्व, (38) रुद्रसुंदरी - चित्रकूट पर्वत, (39) विपुला - विपुल क्षेत्र, (40) कल्याणी - मलयाचल पर्वत, (41) एकवीरा - सह्याद्री पर्वत, (42) चंद्रिका - हरिश्चंद्रपीठ, (43) रमणा - रामतीर्थ, (44) मृगावती - यमुनापीठ, (45) कोटवी- कोटितीर्थ, (46) सुगंधा – मधुवन, (47) त्रिसंध्या - गोदावरी तीर, (48) रतिप्रिया - गंगाद्वार, (49) शुभानन्दा - शिवकुंड, (50) नंदिनी - देविका नदीतटी, (51) रुक्मिणी - द्वारका, (52) राधा - वृंदावन, (53) देवकी - मथुरा, (54) परमेश्वरी - पाताळ, (55) सीता - चित्रकूट, (56) विंध्यवासिनी - विंध्याचल, (57) महालक्ष्मी - करवीर क्षेत्र, (58) उमा - विनायक क्षेत्र, (59) आरोग्या - वैद्यनाथ, (60) माहेश्वरी - महाकालपीठ, (61) अभया - उष्णतीर्थ, (62) नितंबा - विंध्य पर्वतावर, (63) मांडवी - मांडव्य पीठ, (64) स्वाहा - माहेश्वरीपूर, (65) प्रचंडा - छगलंड क्षेत्र, (66) चंडिका - अमरकंटक, (67) वरारोहा - सोमेश्वर, (68) पुष्करावती - प्रभास क्षेत्र, (69) देवमाता - सरस्वती तीर्थ, (70) पारावारा - पारा नदीतटी, (71) महाभागा - महालय क्षेत्र, (72) पिंगळेश्वरी - पयोष्णी, (73) सिंहिका - कृतशौचतीर्थ, (74) अतिशांकरी - कार्तिकस्वामी तीर्थ,
(75) उत्पला - वर्तक तीर्थ, (76) लोला - शोण नदीसंगम, (77) लक्ष्मी - सिद्धवन, 78) अनंगा - भारताश्रम तीर्थ, 79) विश्वमुखी - जालंधर पर्वत, 80) तारा - किष्किन्धा पर्वत, (81) पुष्टि - देवदारुवन, (82) मेधा - काश्मीर प्रदेश, (83) भीमा - हिमालय पर्वत, (84) तुष्टि - विश्वेश्वर क्षेत्र, (85) शुद्धिकाया - कपाळमोचन तीर्थ, (86) माता - कायावरोह तीर्थ, (87) धरा - शंखोधर तीर्थ, (88) धृति - पिंडारक तीर्थ, (89) कळा - चंद्रभागा नदीतटी, (90) शिवधारिणी - अच्छोद क्षेत्र, (91) अमृता - वेणा नदीतटी, (92) उर्वशी - बदरी वन, (93) ओषधि - उत्तरकुरू प्रदेश, (94) कुशोदका - कुशद्वीप, (95) मन्मथा - हेमकूट पर्वत, (96) सत्यवादिनी - कुमुद वन, (97) वंदनीया - अश्वत्थ तीर्थ, (98) निधी - वैश्रवणालय क्षेत्र (कुबेरगृह), (99) गायत्री - वेदवदन तीर्थ, (100) पार्वती - भगवान शंकराच्या
सान्निध्यात (101) इंद्राणी -देवलोकात, (102) सरस्वती - ब्रह्मलोकात, (103) प्रभा - सूर्यबिंबाच्या ठिकाणी, (104) वैष्णवी - मातृकामध्ये, (105) अरुंधती - पतिव्रता स्त्रीवर्गामध्ये, (106) तिलोत्तमा - अप्सरांमध्ये, (107) विमला - पुरुषोत्तम पीठ, (108) ब्रह्मकला - प्राणिमात्रांच्या चित्तामध्ये वास करीत असते.
हे एकशे आठ
पीठांचे देवीस्तोत्र जो रोज पठण करील अगर सर्व पीठ-देवतांचे दर्शन घेईल, त्यावर देवीची कृपा सदैव राहील, असे फळ सांगितले आहे.
ही माहिती
माहीतीच्या महाजालामधुन घेतली आहे.
अनिल अनंत
वाकणकर, श्रीवर्धन-रायगड.